B 17-6 Śiśupālavadhaṭīkā

Manuscript culture infobox

Filmed in: B 17/6
Title: Māghakāvya
Dimensions: 32.5 x 5.5 cm x 150 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/168
Remarks:


Reel No. B 17-6

Inventory No. 28690

Title Śiśupālavadhaṭīkā

Remarks commentary on Śiśupālavadha; 1st to 5th sarga.

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, damaged

Size 32.5 x 5.5 cm

Binding Hole 1, in the middle

Folios 160

Lines per Folio 6-7

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 4-168

Manuscript Features

Folios of the first quarter of the manuscript are damaged in the margins. The other part is better preserved.


Excerpts

Beginning

diśāṃ || diśāṃ prācyāpācyādīnāṃ caturo 'dhīśān īśvarān surān devān indrayamavaruṇakuberān apāsya tyaktvā rāgeṇa tasmiṃs teṣām apīśvaratvenānurāgeṇa diśām adhīśatvena sapatnītvāt tadgatasāścaryyā(?) digadhīśeṣv api mātsāryyeṇa ca hṛtā ākṛṣṭāḥ satyas tam asuraṃ hiraṇyakaśipuṃ yato yasmād ārabhya prabhṛti śriyo lakṣmya(ḥ) (sampatta)yaḥ siṣevire sevitavatyaḥ atas tatra(!) ārabhya tataḥ prabhṛti uccair ayaśaskaraṃ atiśayitākīrttikaraṃ , calāś cañcalā iti pravādaṃ vācyatvaṃ vā avāpuḥ prāptavatyaḥ śriyo lakṣmyaś cañcalo ity atiśayitākīrttikaraṃ lokapravādaṃ prāptā ity arthaḥ catura iti prādhānyenoktiḥ , pūrvvan devānām eva priyā āsan samprati sa eva daityaḥ sarvvasampattīnāṃ sevyo bhūd ity arthaḥ asyā api striyo 'nyastryanuraktaṃ svapatiṃ tyaktvā rāgeṇa mātsaryyeṇākṛṣṭā upapatiṃ sevamānāś calā iti puṃścalya iti pravādam ayaśaskaraṃ prāpnuvantīty a(rtha)ḥ dhvanitaḥ | nanv atra diśām adhīśām ity evam abhīṣṭārthasiddhau surā ity adhikapadanāmā doṣaḥ | ucyate atra hi surantīti suraprasaraiśvaryyayor ity ata i(?) guṇa..tvāt ..surā aiśvaryyayuktāḥ śrībhāja ity arthaḥ evaṃ hi śriyāṃ teṣv avasthānam āsīd iti tatparityāgād anyad evopapadyate anyathā diśām evādhīśās teṣu sthitāḥ śriyo hiraṇyakaśipum āgatā iti kathaṃ pratīyata iti , ārabhya ti(!) prabhṛti samānārtho lyabantapratirūpako nipātaḥ tadyoge kārttikyāḥ prabhṛtīti bhāṣyakṛdvacanāt pañcamī | rāgaḥ kleśādike prokto mātsaryyalohitādiṣu | anuraktau nṛpe rāgo rāgo gāndhārakādiṣv iti dharaṇiḥ | (fol. 30v3-31r6) <ref name="ftn1">On the 22nd exposure of the microfilm. The folios before are damaged in the margins. </ref>

<references/>


«Sub-Colophons»

iti māghaṭīkāyāṃ nirṇṇayabṛhaspatau mantranirṇṇayākhyā(!) dvitīyaḥ sarggaḥ samāptaḥ || || (fol. 92v6-93r1)


End

bibhrāṇa || auṣṭrakam uṣṭrasamūhaḥ tarūṇāṃ navapallavāni pra..(staki)salayāni komalapatrāṇi lilihe āsvāditavat | kīdṛśi abhraṃ lihāni atyunnatāni tathā , adhiko rasa āsvādo mādhuryyādir vvā yatra tādṛśīṃ pratyagratāṃ nū(tana)tāṃ adhikam atiśayitaṃ yathā syāt tathā dadhanti | kīdṛśaṃ bhakṣaṇavaśāl lolau capalau uparyyadhaḥsthitāv oṣṭhau yasya tādṛśaṃ tathā udagram unnataṃ mukhaṃ yasya tādṛśan tathā āyatimatīṃ atidīrghāṃ śirodhiṃ kandharāṃ bibhrāṇaṃ dadhat etc. (fol. 171v3-6)


Colophon

Microfilm Details

Reel No. B 17/6

Date of Filming 02-09-1970

Exposures 163

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by AM

Date 12-07-2011